वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣡न्द्रे꣢ण꣣ स꣡ꣳ हि दृक्ष꣢꣯से संजग्मा꣣नो꣡ अबि꣢꣯भ्युषा । म꣣न्दू꣡ स꣢मा꣣न꣡व꣢र्च्चसा ॥८५०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्रेण सꣳ हि दृक्षसे संजग्मानो अबिभ्युषा । मन्दू समानवर्च्चसा ॥८५०॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्रे꣢꣯ण । सम् । हि । दृ꣡क्ष꣢꣯से । सं꣣जग्मानः꣢ । स꣣म् । जग्मानः꣢ । अ꣡बि꣢꣯भ्युषा । अ । बि꣣भ्युषा । मन्दू꣡ इति꣢ । स꣣मान꣡व꣢र्चसा । स꣣मान꣢ । व꣣र्चसा ॥८५०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 850 | (कौथोम) 2 » 2 » 7 » 1 | (रानायाणीय) 4 » 2 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में जीवात्मा और प्राण का विषय है।

पदार्थान्वयभाषाः -

हे मरुतों के गण अर्थात् प्राण-गण ! तू (अबिभ्युषा) निर्भय (इन्द्रेण) जीवात्मा के साथ (संजग्मानः) सङ्गत होता हुआ (संदृक्षसे) दिखायी देता है। तुम दोनों अर्थात् प्राण-गण और जीवात्मा (मन्दू) आनन्द देनेवाले, तथा (समानवर्चसा) तुल्य तेजवाले हो ॥१॥

भावार्थभाषाः -

शरीर में जीवात्मा और प्राण दोनों का समान महत्त्व है। प्राण के बिना जीवात्मा और जीवात्मा के बिना प्राण कुछ नहीं कर सकता ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ जीवात्मप्राणविषय उच्यते।

पदार्थान्वयभाषाः -

हे मरुतां गण प्राणगण ! त्वम् (अबिभ्युषा) निर्भयेन (इन्द्रेण) जीवात्मना (संजग्मानः) संगच्छमानः (संदृक्षसे) संदृश्यसे। [संपूर्वाद् दृश धातोः लडर्थे लेटि अडागमे सिबागमे रूपम्।] युवाम् (मन्दू) आनन्दप्रदौ [मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु, भ्वादिः, ततो बाहुलकादौणादिकः कुः प्रत्ययः।] किञ्च (समानवर्चसा) समानवर्चसौ तुल्यतेजस्कौ स्थः इति) शेषः ॥१॥२ निरुक्ते यास्काचार्येण मन्त्रोऽयमेवं व्याख्यातः—[इन्द्रेण हि सन्दृश्यसे संगच्छमानोऽबिभ्युषा गणेन। मन्दू मदिष्ण युवां स्थः, अपि वा मन्दुना तेनेति स्यात्, समानवर्चसेत्येन व्याख्यातम्। निरु० ४।१२।]

भावार्थभाषाः -

देहे जीवात्मप्राणयोरुभयोरपि समं महत्त्वम्। प्राणं विना जीवात्मा जीवात्मानं विना च प्राणोऽकिञ्चित्करः खलु ॥१॥

टिप्पणी: १. ऋ० १।६।७, अथ० २०।४०।१, ७०।३। २. ऋग्भाष्येऽत्र दयानन्दर्षिः ‘इन्द्र’ इति पदेन परमेश्वरं सूर्यं च ‘अबिभ्युषा’ इति पदेन च भयनिवारणहेतुं किरणसमूहं वायुगणं च गृह्णाति।